Declension table of ?samprakīrtitā

Deva

FeminineSingularDualPlural
Nominativesamprakīrtitā samprakīrtite samprakīrtitāḥ
Vocativesamprakīrtite samprakīrtite samprakīrtitāḥ
Accusativesamprakīrtitām samprakīrtite samprakīrtitāḥ
Instrumentalsamprakīrtitayā samprakīrtitābhyām samprakīrtitābhiḥ
Dativesamprakīrtitāyai samprakīrtitābhyām samprakīrtitābhyaḥ
Ablativesamprakīrtitāyāḥ samprakīrtitābhyām samprakīrtitābhyaḥ
Genitivesamprakīrtitāyāḥ samprakīrtitayoḥ samprakīrtitānām
Locativesamprakīrtitāyām samprakīrtitayoḥ samprakīrtitāsu

Adverb -samprakīrtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria