Declension table of ?samplutā

Deva

FeminineSingularDualPlural
Nominativesamplutā samplute samplutāḥ
Vocativesamplute samplute samplutāḥ
Accusativesamplutām samplute samplutāḥ
Instrumentalsamplutayā samplutābhyām samplutābhiḥ
Dativesamplutāyai samplutābhyām samplutābhyaḥ
Ablativesamplutāyāḥ samplutābhyām samplutābhyaḥ
Genitivesamplutāyāḥ samplutayoḥ samplutānām
Locativesamplutāyām samplutayoḥ samplutāsu

Adverb -samplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria