Declension table of ?sampādikā

Deva

FeminineSingularDualPlural
Nominativesampādikā sampādike sampādikāḥ
Vocativesampādike sampādike sampādikāḥ
Accusativesampādikām sampādike sampādikāḥ
Instrumentalsampādikayā sampādikābhyām sampādikābhiḥ
Dativesampādikāyai sampādikābhyām sampādikābhyaḥ
Ablativesampādikāyāḥ sampādikābhyām sampādikābhyaḥ
Genitivesampādikāyāḥ sampādikayoḥ sampādikānām
Locativesampādikāyām sampādikayoḥ sampādikāsu

Adverb -sampādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria