Declension table of ?sannyupta

Deva

NeuterSingularDualPlural
Nominativesannyuptam sannyupte sannyuptāni
Vocativesannyupta sannyupte sannyuptāni
Accusativesannyuptam sannyupte sannyuptāni
Instrumentalsannyuptena sannyuptābhyām sannyuptaiḥ
Dativesannyuptāya sannyuptābhyām sannyuptebhyaḥ
Ablativesannyuptāt sannyuptābhyām sannyuptebhyaḥ
Genitivesannyuptasya sannyuptayoḥ sannyuptānām
Locativesannyupte sannyuptayoḥ sannyupteṣu

Compound sannyupta -

Adverb -sannyuptam -sannyuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria