Declension table of ?sannyāsisamārādhana

Deva

NeuterSingularDualPlural
Nominativesannyāsisamārādhanam sannyāsisamārādhane sannyāsisamārādhanāni
Vocativesannyāsisamārādhana sannyāsisamārādhane sannyāsisamārādhanāni
Accusativesannyāsisamārādhanam sannyāsisamārādhane sannyāsisamārādhanāni
Instrumentalsannyāsisamārādhanena sannyāsisamārādhanābhyām sannyāsisamārādhanaiḥ
Dativesannyāsisamārādhanāya sannyāsisamārādhanābhyām sannyāsisamārādhanebhyaḥ
Ablativesannyāsisamārādhanāt sannyāsisamārādhanābhyām sannyāsisamārādhanebhyaḥ
Genitivesannyāsisamārādhanasya sannyāsisamārādhanayoḥ sannyāsisamārādhanānām
Locativesannyāsisamārādhane sannyāsisamārādhanayoḥ sannyāsisamārādhaneṣu

Compound sannyāsisamārādhana -

Adverb -sannyāsisamārādhanam -sannyāsisamārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria