Declension table of ?sannyāsakarmakārikā

Deva

FeminineSingularDualPlural
Nominativesannyāsakarmakārikā sannyāsakarmakārike sannyāsakarmakārikāḥ
Vocativesannyāsakarmakārike sannyāsakarmakārike sannyāsakarmakārikāḥ
Accusativesannyāsakarmakārikām sannyāsakarmakārike sannyāsakarmakārikāḥ
Instrumentalsannyāsakarmakārikayā sannyāsakarmakārikābhyām sannyāsakarmakārikābhiḥ
Dativesannyāsakarmakārikāyai sannyāsakarmakārikābhyām sannyāsakarmakārikābhyaḥ
Ablativesannyāsakarmakārikāyāḥ sannyāsakarmakārikābhyām sannyāsakarmakārikābhyaḥ
Genitivesannyāsakarmakārikāyāḥ sannyāsakarmakārikayoḥ sannyāsakarmakārikāṇām
Locativesannyāsakarmakārikāyām sannyāsakarmakārikayoḥ sannyāsakarmakārikāsu

Adverb -sannyāsakarmakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria