सुबन्तावली ?सन्न्यासधर्मसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासन्न्यासधर्मसङ्ग्रहः सन्न्यासधर्मसङ्ग्रहौ सन्न्यासधर्मसङ्ग्रहाः
सम्बोधनम्सन्न्यासधर्मसङ्ग्रह सन्न्यासधर्मसङ्ग्रहौ सन्न्यासधर्मसङ्ग्रहाः
द्वितीयासन्न्यासधर्मसङ्ग्रहम् सन्न्यासधर्मसङ्ग्रहौ सन्न्यासधर्मसङ्ग्रहान्
तृतीयासन्न्यासधर्मसङ्ग्रहेण सन्न्यासधर्मसङ्ग्रहाभ्याम् सन्न्यासधर्मसङ्ग्रहैः सन्न्यासधर्मसङ्ग्रहेभिः
चतुर्थीसन्न्यासधर्मसङ्ग्रहाय सन्न्यासधर्मसङ्ग्रहाभ्याम् सन्न्यासधर्मसङ्ग्रहेभ्यः
पञ्चमीसन्न्यासधर्मसङ्ग्रहात् सन्न्यासधर्मसङ्ग्रहाभ्याम् सन्न्यासधर्मसङ्ग्रहेभ्यः
षष्ठीसन्न्यासधर्मसङ्ग्रहस्य सन्न्यासधर्मसङ्ग्रहयोः सन्न्यासधर्मसङ्ग्रहाणाम्
सप्तमीसन्न्यासधर्मसङ्ग्रहे सन्न्यासधर्मसङ्ग्रहयोः सन्न्यासधर्मसङ्ग्रहेषु

समास सन्न्यासधर्मसङ्ग्रह

अव्यय ॰सन्न्यासधर्मसङ्ग्रहम् ॰सन्न्यासधर्मसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria