Declension table of ?sannyāsāhnika

Deva

NeuterSingularDualPlural
Nominativesannyāsāhnikam sannyāsāhnike sannyāsāhnikāni
Vocativesannyāsāhnika sannyāsāhnike sannyāsāhnikāni
Accusativesannyāsāhnikam sannyāsāhnike sannyāsāhnikāni
Instrumentalsannyāsāhnikena sannyāsāhnikābhyām sannyāsāhnikaiḥ
Dativesannyāsāhnikāya sannyāsāhnikābhyām sannyāsāhnikebhyaḥ
Ablativesannyāsāhnikāt sannyāsāhnikābhyām sannyāsāhnikebhyaḥ
Genitivesannyāsāhnikasya sannyāsāhnikayoḥ sannyāsāhnikānām
Locativesannyāsāhnike sannyāsāhnikayoḥ sannyāsāhnikeṣu

Compound sannyāsāhnika -

Adverb -sannyāsāhnikam -sannyāsāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria