सुबन्तावली ?सन्नोदयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्नोदयितव्यः सन्नोदयितव्यौ सन्नोदयितव्याः
सम्बोधनम्सन्नोदयितव्य सन्नोदयितव्यौ सन्नोदयितव्याः
द्वितीयासन्नोदयितव्यम् सन्नोदयितव्यौ सन्नोदयितव्यान्
तृतीयासन्नोदयितव्येन सन्नोदयितव्याभ्याम् सन्नोदयितव्यैः सन्नोदयितव्येभिः
चतुर्थीसन्नोदयितव्याय सन्नोदयितव्याभ्याम् सन्नोदयितव्येभ्यः
पञ्चमीसन्नोदयितव्यात् सन्नोदयितव्याभ्याम् सन्नोदयितव्येभ्यः
षष्ठीसन्नोदयितव्यस्य सन्नोदयितव्ययोः सन्नोदयितव्यानाम्
सप्तमीसन्नोदयितव्ये सन्नोदयितव्ययोः सन्नोदयितव्येषु

समास सन्नोदयितव्य

अव्यय ॰सन्नोदयितव्यम् ॰सन्नोदयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria