Declension table of sanniyukta

Deva

NeuterSingularDualPlural
Nominativesanniyuktam sanniyukte sanniyuktāni
Vocativesanniyukta sanniyukte sanniyuktāni
Accusativesanniyuktam sanniyukte sanniyuktāni
Instrumentalsanniyuktena sanniyuktābhyām sanniyuktaiḥ
Dativesanniyuktāya sanniyuktābhyām sanniyuktebhyaḥ
Ablativesanniyuktāt sanniyuktābhyām sanniyuktebhyaḥ
Genitivesanniyuktasya sanniyuktayoḥ sanniyuktānām
Locativesanniyukte sanniyuktayoḥ sanniyukteṣu

Compound sanniyukta -

Adverb -sanniyuktam -sanniyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria