Declension table of ?sanniyogaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativesanniyogaśiṣṭā sanniyogaśiṣṭe sanniyogaśiṣṭāḥ
Vocativesanniyogaśiṣṭe sanniyogaśiṣṭe sanniyogaśiṣṭāḥ
Accusativesanniyogaśiṣṭām sanniyogaśiṣṭe sanniyogaśiṣṭāḥ
Instrumentalsanniyogaśiṣṭayā sanniyogaśiṣṭābhyām sanniyogaśiṣṭābhiḥ
Dativesanniyogaśiṣṭāyai sanniyogaśiṣṭābhyām sanniyogaśiṣṭābhyaḥ
Ablativesanniyogaśiṣṭāyāḥ sanniyogaśiṣṭābhyām sanniyogaśiṣṭābhyaḥ
Genitivesanniyogaśiṣṭāyāḥ sanniyogaśiṣṭayoḥ sanniyogaśiṣṭānām
Locativesanniyogaśiṣṭāyām sanniyogaśiṣṭayoḥ sanniyogaśiṣṭāsu

Adverb -sanniyogaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria