Declension table of sanniyogaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesanniyogaśiṣṭam sanniyogaśiṣṭe sanniyogaśiṣṭāni
Vocativesanniyogaśiṣṭa sanniyogaśiṣṭe sanniyogaśiṣṭāni
Accusativesanniyogaśiṣṭam sanniyogaśiṣṭe sanniyogaśiṣṭāni
Instrumentalsanniyogaśiṣṭena sanniyogaśiṣṭābhyām sanniyogaśiṣṭaiḥ
Dativesanniyogaśiṣṭāya sanniyogaśiṣṭābhyām sanniyogaśiṣṭebhyaḥ
Ablativesanniyogaśiṣṭāt sanniyogaśiṣṭābhyām sanniyogaśiṣṭebhyaḥ
Genitivesanniyogaśiṣṭasya sanniyogaśiṣṭayoḥ sanniyogaśiṣṭānām
Locativesanniyogaśiṣṭe sanniyogaśiṣṭayoḥ sanniyogaśiṣṭeṣu

Compound sanniyogaśiṣṭa -

Adverb -sanniyogaśiṣṭam -sanniyogaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria