Declension table of ?sanniyacchana

Deva

NeuterSingularDualPlural
Nominativesanniyacchanam sanniyacchane sanniyacchanāni
Vocativesanniyacchana sanniyacchane sanniyacchanāni
Accusativesanniyacchanam sanniyacchane sanniyacchanāni
Instrumentalsanniyacchanena sanniyacchanābhyām sanniyacchanaiḥ
Dativesanniyacchanāya sanniyacchanābhyām sanniyacchanebhyaḥ
Ablativesanniyacchanāt sanniyacchanābhyām sanniyacchanebhyaḥ
Genitivesanniyacchanasya sanniyacchanayoḥ sanniyacchanānām
Locativesanniyacchane sanniyacchanayoḥ sanniyacchaneṣu

Compound sanniyacchana -

Adverb -sanniyacchanam -sanniyacchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria