सुबन्तावली सन्निवेशयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सन्निवेशयितव्यम् | सन्निवेशयितव्ये | सन्निवेशयितव्यानि |
सम्बोधनम् | सन्निवेशयितव्य | सन्निवेशयितव्ये | सन्निवेशयितव्यानि |
द्वितीया | सन्निवेशयितव्यम् | सन्निवेशयितव्ये | सन्निवेशयितव्यानि |
तृतीया | सन्निवेशयितव्येन | सन्निवेशयितव्याभ्याम् | सन्निवेशयितव्यैः |
चतुर्थी | सन्निवेशयितव्याय | सन्निवेशयितव्याभ्याम् | सन्निवेशयितव्येभ्यः |
पञ्चमी | सन्निवेशयितव्यात् | सन्निवेशयितव्याभ्याम् | सन्निवेशयितव्येभ्यः |
षष्ठी | सन्निवेशयितव्यस्य | सन्निवेशयितव्ययोः | सन्निवेशयितव्यानाम् |
सप्तमी | सन्निवेशयितव्ये | सन्निवेशयितव्ययोः | सन्निवेशयितव्येषु |