Declension table of ?sannivartita

Deva

MasculineSingularDualPlural
Nominativesannivartitaḥ sannivartitau sannivartitāḥ
Vocativesannivartita sannivartitau sannivartitāḥ
Accusativesannivartitam sannivartitau sannivartitān
Instrumentalsannivartitena sannivartitābhyām sannivartitaiḥ sannivartitebhiḥ
Dativesannivartitāya sannivartitābhyām sannivartitebhyaḥ
Ablativesannivartitāt sannivartitābhyām sannivartitebhyaḥ
Genitivesannivartitasya sannivartitayoḥ sannivartitānām
Locativesannivartite sannivartitayoḥ sannivartiteṣu

Compound sannivartita -

Adverb -sannivartitam -sannivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria