Declension table of ?sannivapana

Deva

NeuterSingularDualPlural
Nominativesannivapanam sannivapane sannivapanāni
Vocativesannivapana sannivapane sannivapanāni
Accusativesannivapanam sannivapane sannivapanāni
Instrumentalsannivapanena sannivapanābhyām sannivapanaiḥ
Dativesannivapanāya sannivapanābhyām sannivapanebhyaḥ
Ablativesannivapanāt sannivapanābhyām sannivapanebhyaḥ
Genitivesannivapanasya sannivapanayoḥ sannivapanānām
Locativesannivapane sannivapanayoḥ sannivapaneṣu

Compound sannivapana -

Adverb -sannivapanam -sannivapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria