Declension table of ?sannivāraṇa

Deva

NeuterSingularDualPlural
Nominativesannivāraṇam sannivāraṇe sannivāraṇāni
Vocativesannivāraṇa sannivāraṇe sannivāraṇāni
Accusativesannivāraṇam sannivāraṇe sannivāraṇāni
Instrumentalsannivāraṇena sannivāraṇābhyām sannivāraṇaiḥ
Dativesannivāraṇāya sannivāraṇābhyām sannivāraṇebhyaḥ
Ablativesannivāraṇāt sannivāraṇābhyām sannivāraṇebhyaḥ
Genitivesannivāraṇasya sannivāraṇayoḥ sannivāraṇānām
Locativesannivāraṇe sannivāraṇayoḥ sannivāraṇeṣu

Compound sannivāraṇa -

Adverb -sannivāraṇam -sannivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria