Declension table of sannivṛtta

Deva

NeuterSingularDualPlural
Nominativesannivṛttam sannivṛtte sannivṛttāni
Vocativesannivṛtta sannivṛtte sannivṛttāni
Accusativesannivṛttam sannivṛtte sannivṛttāni
Instrumentalsannivṛttena sannivṛttābhyām sannivṛttaiḥ
Dativesannivṛttāya sannivṛttābhyām sannivṛttebhyaḥ
Ablativesannivṛttāt sannivṛttābhyām sannivṛttebhyaḥ
Genitivesannivṛttasya sannivṛttayoḥ sannivṛttānām
Locativesannivṛtte sannivṛttayoḥ sannivṛtteṣu

Compound sannivṛtta -

Adverb -sannivṛttam -sannivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria