Declension table of ?sannisūdita

Deva

NeuterSingularDualPlural
Nominativesannisūditam sannisūdite sannisūditāni
Vocativesannisūdita sannisūdite sannisūditāni
Accusativesannisūditam sannisūdite sannisūditāni
Instrumentalsannisūditena sannisūditābhyām sannisūditaiḥ
Dativesannisūditāya sannisūditābhyām sannisūditebhyaḥ
Ablativesannisūditāt sannisūditābhyām sannisūditebhyaḥ
Genitivesannisūditasya sannisūditayoḥ sannisūditānām
Locativesannisūdite sannisūditayoḥ sannisūditeṣu

Compound sannisūdita -

Adverb -sannisūditam -sannisūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria