Declension table of ?sannisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesannisṛṣṭam sannisṛṣṭe sannisṛṣṭāni
Vocativesannisṛṣṭa sannisṛṣṭe sannisṛṣṭāni
Accusativesannisṛṣṭam sannisṛṣṭe sannisṛṣṭāni
Instrumentalsannisṛṣṭena sannisṛṣṭābhyām sannisṛṣṭaiḥ
Dativesannisṛṣṭāya sannisṛṣṭābhyām sannisṛṣṭebhyaḥ
Ablativesannisṛṣṭāt sannisṛṣṭābhyām sannisṛṣṭebhyaḥ
Genitivesannisṛṣṭasya sannisṛṣṭayoḥ sannisṛṣṭānām
Locativesannisṛṣṭe sannisṛṣṭayoḥ sannisṛṣṭeṣu

Compound sannisṛṣṭa -

Adverb -sannisṛṣṭam -sannisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria