सुबन्तावली ?सन्निरोद्धव्या

Roma

स्त्रीएकद्विबहु
प्रथमासन्निरोद्धव्या सन्निरोद्धव्ये सन्निरोद्धव्याः
सम्बोधनम्सन्निरोद्धव्ये सन्निरोद्धव्ये सन्निरोद्धव्याः
द्वितीयासन्निरोद्धव्याम् सन्निरोद्धव्ये सन्निरोद्धव्याः
तृतीयासन्निरोद्धव्यया सन्निरोद्धव्याभ्याम् सन्निरोद्धव्याभिः
चतुर्थीसन्निरोद्धव्यायै सन्निरोद्धव्याभ्याम् सन्निरोद्धव्याभ्यः
पञ्चमीसन्निरोद्धव्यायाः सन्निरोद्धव्याभ्याम् सन्निरोद्धव्याभ्यः
षष्ठीसन्निरोद्धव्यायाः सन्निरोद्धव्ययोः सन्निरोद्धव्यानाम्
सप्तमीसन्निरोद्धव्यायाम् सन्निरोद्धव्ययोः सन्निरोद्धव्यासु

अव्यय ॰सन्निरोद्धव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria