सुबन्तावली ?सन्निरोद्धव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्निरोद्धव्यः सन्निरोद्धव्यौ सन्निरोद्धव्याः
सम्बोधनम्सन्निरोद्धव्य सन्निरोद्धव्यौ सन्निरोद्धव्याः
द्वितीयासन्निरोद्धव्यम् सन्निरोद्धव्यौ सन्निरोद्धव्यान्
तृतीयासन्निरोद्धव्येन सन्निरोद्धव्याभ्याम् सन्निरोद्धव्यैः सन्निरोद्धव्येभिः
चतुर्थीसन्निरोद्धव्याय सन्निरोद्धव्याभ्याम् सन्निरोद्धव्येभ्यः
पञ्चमीसन्निरोद्धव्यात् सन्निरोद्धव्याभ्याम् सन्निरोद्धव्येभ्यः
षष्ठीसन्निरोद्धव्यस्य सन्निरोद्धव्ययोः सन्निरोद्धव्यानाम्
सप्तमीसन्निरोद्धव्ये सन्निरोद्धव्ययोः सन्निरोद्धव्येषु

समास सन्निरोद्धव्य

अव्यय ॰सन्निरोद्धव्यम् ॰सन्निरोद्धव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria