Declension table of ?sannirmita

Deva

NeuterSingularDualPlural
Nominativesannirmitam sannirmite sannirmitāni
Vocativesannirmita sannirmite sannirmitāni
Accusativesannirmitam sannirmite sannirmitāni
Instrumentalsannirmitena sannirmitābhyām sannirmitaiḥ
Dativesannirmitāya sannirmitābhyām sannirmitebhyaḥ
Ablativesannirmitāt sannirmitābhyām sannirmitebhyaḥ
Genitivesannirmitasya sannirmitayoḥ sannirmitānām
Locativesannirmite sannirmitayoḥ sannirmiteṣu

Compound sannirmita -

Adverb -sannirmitam -sannirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria