Declension table of ?sannipatyopakārakā

Deva

FeminineSingularDualPlural
Nominativesannipatyopakārakā sannipatyopakārake sannipatyopakārakāḥ
Vocativesannipatyopakārake sannipatyopakārake sannipatyopakārakāḥ
Accusativesannipatyopakārakām sannipatyopakārake sannipatyopakārakāḥ
Instrumentalsannipatyopakārakayā sannipatyopakārakābhyām sannipatyopakārakābhiḥ
Dativesannipatyopakārakāyai sannipatyopakārakābhyām sannipatyopakārakābhyaḥ
Ablativesannipatyopakārakāyāḥ sannipatyopakārakābhyām sannipatyopakārakābhyaḥ
Genitivesannipatyopakārakāyāḥ sannipatyopakārakayoḥ sannipatyopakārakāṇām
Locativesannipatyopakārakāyām sannipatyopakārakayoḥ sannipatyopakārakāsu

Adverb -sannipatyopakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria