Declension table of ?sannipātitā

Deva

FeminineSingularDualPlural
Nominativesannipātitā sannipātite sannipātitāḥ
Vocativesannipātite sannipātite sannipātitāḥ
Accusativesannipātitām sannipātite sannipātitāḥ
Instrumentalsannipātitayā sannipātitābhyām sannipātitābhiḥ
Dativesannipātitāyai sannipātitābhyām sannipātitābhyaḥ
Ablativesannipātitāyāḥ sannipātitābhyām sannipātitābhyaḥ
Genitivesannipātitāyāḥ sannipātitayoḥ sannipātitānām
Locativesannipātitāyām sannipātitayoḥ sannipātitāsu

Adverb -sannipātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria