सुबन्तावली ?सन्निपातनिद्रा

Roma

स्त्रीएकद्विबहु
प्रथमासन्निपातनिद्रा सन्निपातनिद्रे सन्निपातनिद्राः
सम्बोधनम्सन्निपातनिद्रे सन्निपातनिद्रे सन्निपातनिद्राः
द्वितीयासन्निपातनिद्राम् सन्निपातनिद्रे सन्निपातनिद्राः
तृतीयासन्निपातनिद्रया सन्निपातनिद्राभ्याम् सन्निपातनिद्राभिः
चतुर्थीसन्निपातनिद्रायै सन्निपातनिद्राभ्याम् सन्निपातनिद्राभ्यः
पञ्चमीसन्निपातनिद्रायाः सन्निपातनिद्राभ्याम् सन्निपातनिद्राभ्यः
षष्ठीसन्निपातनिद्रायाः सन्निपातनिद्रयोः सन्निपातनिद्राणाम्
सप्तमीसन्निपातनिद्रायाम् सन्निपातनिद्रयोः सन्निपातनिद्रासु

अव्यय ॰सन्निपातनिद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria