Declension table of ?sannipātamañjarī

Deva

FeminineSingularDualPlural
Nominativesannipātamañjarī sannipātamañjaryau sannipātamañjaryaḥ
Vocativesannipātamañjari sannipātamañjaryau sannipātamañjaryaḥ
Accusativesannipātamañjarīm sannipātamañjaryau sannipātamañjarīḥ
Instrumentalsannipātamañjaryā sannipātamañjarībhyām sannipātamañjarībhiḥ
Dativesannipātamañjaryai sannipātamañjarībhyām sannipātamañjarībhyaḥ
Ablativesannipātamañjaryāḥ sannipātamañjarībhyām sannipātamañjarībhyaḥ
Genitivesannipātamañjaryāḥ sannipātamañjaryoḥ sannipātamañjarīṇām
Locativesannipātamañjaryām sannipātamañjaryoḥ sannipātamañjarīṣu

Compound sannipātamañjari - sannipātamañjarī -

Adverb -sannipātamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria