सुबन्तावली ?सन्निपातज्वर

Roma

पुमान्एकद्विबहु
प्रथमासन्निपातज्वरः सन्निपातज्वरौ सन्निपातज्वराः
सम्बोधनम्सन्निपातज्वर सन्निपातज्वरौ सन्निपातज्वराः
द्वितीयासन्निपातज्वरम् सन्निपातज्वरौ सन्निपातज्वरान्
तृतीयासन्निपातज्वरेण सन्निपातज्वराभ्याम् सन्निपातज्वरैः
चतुर्थीसन्निपातज्वराय सन्निपातज्वराभ्याम् सन्निपातज्वरेभ्यः
पञ्चमीसन्निपातज्वरात् सन्निपातज्वराभ्याम् सन्निपातज्वरेभ्यः
षष्ठीसन्निपातज्वरस्य सन्निपातज्वरयोः सन्निपातज्वराणाम्
सप्तमीसन्निपातज्वरे सन्निपातज्वरयोः सन्निपातज्वरेषु

समास सन्निपातज्वर

अव्यय ॰सन्निपातज्वरम् ॰सन्निपातज्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria