Declension table of sannipāta

Deva

MasculineSingularDualPlural
Nominativesannipātaḥ sannipātau sannipātāḥ
Vocativesannipāta sannipātau sannipātāḥ
Accusativesannipātam sannipātau sannipātān
Instrumentalsannipātena sannipātābhyām sannipātaiḥ sannipātebhiḥ
Dativesannipātāya sannipātābhyām sannipātebhyaḥ
Ablativesannipātāt sannipātābhyām sannipātebhyaḥ
Genitivesannipātasya sannipātayoḥ sannipātānām
Locativesannipāte sannipātayoḥ sannipāteṣu

Compound sannipāta -

Adverb -sannipātam -sannipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria