Declension table of ?sannikīrṇa

Deva

NeuterSingularDualPlural
Nominativesannikīrṇam sannikīrṇe sannikīrṇāni
Vocativesannikīrṇa sannikīrṇe sannikīrṇāni
Accusativesannikīrṇam sannikīrṇe sannikīrṇāni
Instrumentalsannikīrṇena sannikīrṇābhyām sannikīrṇaiḥ
Dativesannikīrṇāya sannikīrṇābhyām sannikīrṇebhyaḥ
Ablativesannikīrṇāt sannikīrṇābhyām sannikīrṇebhyaḥ
Genitivesannikīrṇasya sannikīrṇayoḥ sannikīrṇānām
Locativesannikīrṇe sannikīrṇayoḥ sannikīrṇeṣu

Compound sannikīrṇa -

Adverb -sannikīrṇam -sannikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria