Declension table of ?sannikarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesannikarṣaṇam sannikarṣaṇe sannikarṣaṇāni
Vocativesannikarṣaṇa sannikarṣaṇe sannikarṣaṇāni
Accusativesannikarṣaṇam sannikarṣaṇe sannikarṣaṇāni
Instrumentalsannikarṣaṇena sannikarṣaṇābhyām sannikarṣaṇaiḥ
Dativesannikarṣaṇāya sannikarṣaṇābhyām sannikarṣaṇebhyaḥ
Ablativesannikarṣaṇāt sannikarṣaṇābhyām sannikarṣaṇebhyaḥ
Genitivesannikarṣaṇasya sannikarṣaṇayoḥ sannikarṣaṇānām
Locativesannikarṣaṇe sannikarṣaṇayoḥ sannikarṣaṇeṣu

Compound sannikarṣaṇa -

Adverb -sannikarṣaṇam -sannikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria