Declension table of sannikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesannikṛṣṭaḥ sannikṛṣṭau sannikṛṣṭāḥ
Vocativesannikṛṣṭa sannikṛṣṭau sannikṛṣṭāḥ
Accusativesannikṛṣṭam sannikṛṣṭau sannikṛṣṭān
Instrumentalsannikṛṣṭena sannikṛṣṭābhyām sannikṛṣṭaiḥ sannikṛṣṭebhiḥ
Dativesannikṛṣṭāya sannikṛṣṭābhyām sannikṛṣṭebhyaḥ
Ablativesannikṛṣṭāt sannikṛṣṭābhyām sannikṛṣṭebhyaḥ
Genitivesannikṛṣṭasya sannikṛṣṭayoḥ sannikṛṣṭānām
Locativesannikṛṣṭe sannikṛṣṭayoḥ sannikṛṣṭeṣu

Compound sannikṛṣṭa -

Adverb -sannikṛṣṭam -sannikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria