Declension table of sannidheya

Deva

NeuterSingularDualPlural
Nominativesannidheyam sannidheye sannidheyāni
Vocativesannidheya sannidheye sannidheyāni
Accusativesannidheyam sannidheye sannidheyāni
Instrumentalsannidheyena sannidheyābhyām sannidheyaiḥ
Dativesannidheyāya sannidheyābhyām sannidheyebhyaḥ
Ablativesannidheyāt sannidheyābhyām sannidheyebhyaḥ
Genitivesannidheyasya sannidheyayoḥ sannidheyānām
Locativesannidheye sannidheyayoḥ sannidheyeṣu

Compound sannidheya -

Adverb -sannidheyam -sannidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria