Declension table of ?sannidhāyin

Deva

NeuterSingularDualPlural
Nominativesannidhāyi sannidhāyinī sannidhāyīni
Vocativesannidhāyin sannidhāyi sannidhāyinī sannidhāyīni
Accusativesannidhāyi sannidhāyinī sannidhāyīni
Instrumentalsannidhāyinā sannidhāyibhyām sannidhāyibhiḥ
Dativesannidhāyine sannidhāyibhyām sannidhāyibhyaḥ
Ablativesannidhāyinaḥ sannidhāyibhyām sannidhāyibhyaḥ
Genitivesannidhāyinaḥ sannidhāyinoḥ sannidhāyinām
Locativesannidhāyini sannidhāyinoḥ sannidhāyiṣu

Compound sannidhāyi -

Adverb -sannidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria