Declension table of ?sannidarśita

Deva

NeuterSingularDualPlural
Nominativesannidarśitam sannidarśite sannidarśitāni
Vocativesannidarśita sannidarśite sannidarśitāni
Accusativesannidarśitam sannidarśite sannidarśitāni
Instrumentalsannidarśitena sannidarśitābhyām sannidarśitaiḥ
Dativesannidarśitāya sannidarśitābhyām sannidarśitebhyaḥ
Ablativesannidarśitāt sannidarśitābhyām sannidarśitebhyaḥ
Genitivesannidarśitasya sannidarśitayoḥ sannidarśitānām
Locativesannidarśite sannidarśitayoḥ sannidarśiteṣu

Compound sannidarśita -

Adverb -sannidarśitam -sannidarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria