Declension table of ?sannicita

Deva

NeuterSingularDualPlural
Nominativesannicitam sannicite sannicitāni
Vocativesannicita sannicite sannicitāni
Accusativesannicitam sannicite sannicitāni
Instrumentalsannicitena sannicitābhyām sannicitaiḥ
Dativesannicitāya sannicitābhyām sannicitebhyaḥ
Ablativesannicitāt sannicitābhyām sannicitebhyaḥ
Genitivesannicitasya sannicitayoḥ sannicitānām
Locativesannicite sannicitayoḥ sanniciteṣu

Compound sannicita -

Adverb -sannicitam -sannicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria