Declension table of ?sanniboddhavya

Deva

MasculineSingularDualPlural
Nominativesanniboddhavyaḥ sanniboddhavyau sanniboddhavyāḥ
Vocativesanniboddhavya sanniboddhavyau sanniboddhavyāḥ
Accusativesanniboddhavyam sanniboddhavyau sanniboddhavyān
Instrumentalsanniboddhavyena sanniboddhavyābhyām sanniboddhavyaiḥ sanniboddhavyebhiḥ
Dativesanniboddhavyāya sanniboddhavyābhyām sanniboddhavyebhyaḥ
Ablativesanniboddhavyāt sanniboddhavyābhyām sanniboddhavyebhyaḥ
Genitivesanniboddhavyasya sanniboddhavyayoḥ sanniboddhavyānām
Locativesanniboddhavye sanniboddhavyayoḥ sanniboddhavyeṣu

Compound sanniboddhavya -

Adverb -sanniboddhavyam -sanniboddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria