Declension table of ?sannibhṛta

Deva

MasculineSingularDualPlural
Nominativesannibhṛtaḥ sannibhṛtau sannibhṛtāḥ
Vocativesannibhṛta sannibhṛtau sannibhṛtāḥ
Accusativesannibhṛtam sannibhṛtau sannibhṛtān
Instrumentalsannibhṛtena sannibhṛtābhyām sannibhṛtaiḥ sannibhṛtebhiḥ
Dativesannibhṛtāya sannibhṛtābhyām sannibhṛtebhyaḥ
Ablativesannibhṛtāt sannibhṛtābhyām sannibhṛtebhyaḥ
Genitivesannibhṛtasya sannibhṛtayoḥ sannibhṛtānām
Locativesannibhṛte sannibhṛtayoḥ sannibhṛteṣu

Compound sannibhṛta -

Adverb -sannibhṛtam -sannibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria