Declension table of ?sanniṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativesanniṣaṇṇam sanniṣaṇṇe sanniṣaṇṇāni
Vocativesanniṣaṇṇa sanniṣaṇṇe sanniṣaṇṇāni
Accusativesanniṣaṇṇam sanniṣaṇṇe sanniṣaṇṇāni
Instrumentalsanniṣaṇṇena sanniṣaṇṇābhyām sanniṣaṇṇaiḥ
Dativesanniṣaṇṇāya sanniṣaṇṇābhyām sanniṣaṇṇebhyaḥ
Ablativesanniṣaṇṇāt sanniṣaṇṇābhyām sanniṣaṇṇebhyaḥ
Genitivesanniṣaṇṇasya sanniṣaṇṇayoḥ sanniṣaṇṇānām
Locativesanniṣaṇṇe sanniṣaṇṇayoḥ sanniṣaṇṇeṣu

Compound sanniṣaṇṇa -

Adverb -sanniṣaṇṇam -sanniṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria