Declension table of ?sanniṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativesanniṣaṇṇaḥ sanniṣaṇṇau sanniṣaṇṇāḥ
Vocativesanniṣaṇṇa sanniṣaṇṇau sanniṣaṇṇāḥ
Accusativesanniṣaṇṇam sanniṣaṇṇau sanniṣaṇṇān
Instrumentalsanniṣaṇṇena sanniṣaṇṇābhyām sanniṣaṇṇaiḥ sanniṣaṇṇebhiḥ
Dativesanniṣaṇṇāya sanniṣaṇṇābhyām sanniṣaṇṇebhyaḥ
Ablativesanniṣaṇṇāt sanniṣaṇṇābhyām sanniṣaṇṇebhyaḥ
Genitivesanniṣaṇṇasya sanniṣaṇṇayoḥ sanniṣaṇṇānām
Locativesanniṣaṇṇe sanniṣaṇṇayoḥ sanniṣaṇṇeṣu

Compound sanniṣaṇṇa -

Adverb -sanniṣaṇṇam -sanniṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria