Declension table of ?sannaddhakavacā

Deva

FeminineSingularDualPlural
Nominativesannaddhakavacā sannaddhakavace sannaddhakavacāḥ
Vocativesannaddhakavace sannaddhakavace sannaddhakavacāḥ
Accusativesannaddhakavacām sannaddhakavace sannaddhakavacāḥ
Instrumentalsannaddhakavacayā sannaddhakavacābhyām sannaddhakavacābhiḥ
Dativesannaddhakavacāyai sannaddhakavacābhyām sannaddhakavacābhyaḥ
Ablativesannaddhakavacāyāḥ sannaddhakavacābhyām sannaddhakavacābhyaḥ
Genitivesannaddhakavacāyāḥ sannaddhakavacayoḥ sannaddhakavacānām
Locativesannaddhakavacāyām sannaddhakavacayoḥ sannaddhakavacāsu

Adverb -sannaddhakavacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria