Declension table of sannaddha

Deva

NeuterSingularDualPlural
Nominativesannaddham sannaddhe sannaddhāni
Vocativesannaddha sannaddhe sannaddhāni
Accusativesannaddham sannaddhe sannaddhāni
Instrumentalsannaddhena sannaddhābhyām sannaddhaiḥ
Dativesannaddhāya sannaddhābhyām sannaddhebhyaḥ
Ablativesannaddhāt sannaddhābhyām sannaddhebhyaḥ
Genitivesannaddhasya sannaddhayoḥ sannaddhānām
Locativesannaddhe sannaddhayoḥ sannaddheṣu

Compound sannaddha -

Adverb -sannaddham -sannaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria