सुबन्तावली ?सन्नामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्नामयितव्यः सन्नामयितव्यौ सन्नामयितव्याः
सम्बोधनम्सन्नामयितव्य सन्नामयितव्यौ सन्नामयितव्याः
द्वितीयासन्नामयितव्यम् सन्नामयितव्यौ सन्नामयितव्यान्
तृतीयासन्नामयितव्येन सन्नामयितव्याभ्याम् सन्नामयितव्यैः सन्नामयितव्येभिः
चतुर्थीसन्नामयितव्याय सन्नामयितव्याभ्याम् सन्नामयितव्येभ्यः
पञ्चमीसन्नामयितव्यात् सन्नामयितव्याभ्याम् सन्नामयितव्येभ्यः
षष्ठीसन्नामयितव्यस्य सन्नामयितव्ययोः सन्नामयितव्यानाम्
सप्तमीसन्नामयितव्ये सन्नामयितव्ययोः सन्नामयितव्येषु

समास सन्नामयितव्य

अव्यय ॰सन्नामयितव्यम् ॰सन्नामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria