Declension table of ?sannādita

Deva

NeuterSingularDualPlural
Nominativesannāditam sannādite sannāditāni
Vocativesannādita sannādite sannāditāni
Accusativesannāditam sannādite sannāditāni
Instrumentalsannāditena sannāditābhyām sannāditaiḥ
Dativesannāditāya sannāditābhyām sannāditebhyaḥ
Ablativesannāditāt sannāditābhyām sannāditebhyaḥ
Genitivesannāditasya sannāditayoḥ sannāditānām
Locativesannādite sannāditayoḥ sannāditeṣu

Compound sannādita -

Adverb -sannāditam -sannāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria