Declension table of ?sannādana

Deva

NeuterSingularDualPlural
Nominativesannādanam sannādane sannādanāni
Vocativesannādana sannādane sannādanāni
Accusativesannādanam sannādane sannādanāni
Instrumentalsannādanena sannādanābhyām sannādanaiḥ
Dativesannādanāya sannādanābhyām sannādanebhyaḥ
Ablativesannādanāt sannādanābhyām sannādanebhyaḥ
Genitivesannādanasya sannādanayoḥ sannādanānām
Locativesannādane sannādanayoḥ sannādaneṣu

Compound sannādana -

Adverb -sannādanam -sannādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria