Declension table of ?sammohitā

Deva

FeminineSingularDualPlural
Nominativesammohitā sammohite sammohitāḥ
Vocativesammohite sammohite sammohitāḥ
Accusativesammohitām sammohite sammohitāḥ
Instrumentalsammohitayā sammohitābhyām sammohitābhiḥ
Dativesammohitāyai sammohitābhyām sammohitābhyaḥ
Ablativesammohitāyāḥ sammohitābhyām sammohitābhyaḥ
Genitivesammohitāyāḥ sammohitayoḥ sammohitānām
Locativesammohitāyām sammohitayoḥ sammohitāsu

Adverb -sammohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria