Declension table of ?sammitā

Deva

FeminineSingularDualPlural
Nominativesammitā sammite sammitāḥ
Vocativesammite sammite sammitāḥ
Accusativesammitām sammite sammitāḥ
Instrumentalsammitayā sammitābhyām sammitābhiḥ
Dativesammitāyai sammitābhyām sammitābhyaḥ
Ablativesammitāyāḥ sammitābhyām sammitābhyaḥ
Genitivesammitāyāḥ sammitayoḥ sammitānām
Locativesammitāyām sammitayoḥ sammitāsu

Adverb -sammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria