Declension table of ?saṅkuñcitā

Deva

FeminineSingularDualPlural
Nominativesaṅkuñcitā saṅkuñcite saṅkuñcitāḥ
Vocativesaṅkuñcite saṅkuñcite saṅkuñcitāḥ
Accusativesaṅkuñcitām saṅkuñcite saṅkuñcitāḥ
Instrumentalsaṅkuñcitayā saṅkuñcitābhyām saṅkuñcitābhiḥ
Dativesaṅkuñcitāyai saṅkuñcitābhyām saṅkuñcitābhyaḥ
Ablativesaṅkuñcitāyāḥ saṅkuñcitābhyām saṅkuñcitābhyaḥ
Genitivesaṅkuñcitāyāḥ saṅkuñcitayoḥ saṅkuñcitānām
Locativesaṅkuñcitāyām saṅkuñcitayoḥ saṅkuñcitāsu

Adverb -saṅkuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria