Declension table of ?saṅkuñcita

Deva

NeuterSingularDualPlural
Nominativesaṅkuñcitam saṅkuñcite saṅkuñcitāni
Vocativesaṅkuñcita saṅkuñcite saṅkuñcitāni
Accusativesaṅkuñcitam saṅkuñcite saṅkuñcitāni
Instrumentalsaṅkuñcitena saṅkuñcitābhyām saṅkuñcitaiḥ
Dativesaṅkuñcitāya saṅkuñcitābhyām saṅkuñcitebhyaḥ
Ablativesaṅkuñcitāt saṅkuñcitābhyām saṅkuñcitebhyaḥ
Genitivesaṅkuñcitasya saṅkuñcitayoḥ saṅkuñcitānām
Locativesaṅkuñcite saṅkuñcitayoḥ saṅkuñciteṣu

Compound saṅkuñcita -

Adverb -saṅkuñcitam -saṅkuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria