Declension table of saṅkusumita

Deva

NeuterSingularDualPlural
Nominativesaṅkusumitam saṅkusumite saṅkusumitāni
Vocativesaṅkusumita saṅkusumite saṅkusumitāni
Accusativesaṅkusumitam saṅkusumite saṅkusumitāni
Instrumentalsaṅkusumitena saṅkusumitābhyām saṅkusumitaiḥ
Dativesaṅkusumitāya saṅkusumitābhyām saṅkusumitebhyaḥ
Ablativesaṅkusumitāt saṅkusumitābhyām saṅkusumitebhyaḥ
Genitivesaṅkusumitasya saṅkusumitayoḥ saṅkusumitānām
Locativesaṅkusumite saṅkusumitayoḥ saṅkusumiteṣu

Compound saṅkusumita -

Adverb -saṅkusumitam -saṅkusumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria